Shiva Purana
श्रीसुब्रह्मण्य उवाच । योगपट्टम्प्रवक्ष्यामि गुरुत्वं येन जायते ॥ तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम्॥ ११ ॥
I shall explain Yogapaṭṭa whereby one attains the state of a preceptor. It is a great secret that yields salvation and O Vāmadeva, it is due to my affection to you that I mention it to you.
english translation
zrIsubrahmaNya uvAca । yogapaTTampravakSyAmi gurutvaM yena jAyate ॥ tava snehAdvAmadeva mahadgopyaM vimuktidam॥ 11 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
श्रीसुब्रह्मण्य उवाच । योगपट्टम्प्रवक्ष्यामि गुरुत्वं येन जायते ॥ तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम्॥ ११ ॥
I shall explain Yogapaṭṭa whereby one attains the state of a preceptor. It is a great secret that yields salvation and O Vāmadeva, it is due to my affection to you that I mention it to you.
english translation
zrIsubrahmaNya uvAca । yogapaTTampravakSyAmi gurutvaM yena jAyate ॥ tava snehAdvAmadeva mahadgopyaM vimuktidam॥ 11 ॥
hk transliteration by Sanscript