Shiva Purana
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ॥ स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ॥ ४५ ॥
Caitanya is the freedom in respect of the knowledge and activity of every thing in the universe. He whose nature is this is glorified as Ātman.
english translation
caitanyamiti vizvasya sarvajJAnakriyAtmakam ॥ svAtantryaM tatsvabhAvo yaH sa AtmA parikIrttitaH ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ॥ स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ॥ ४५ ॥
Caitanya is the freedom in respect of the knowledge and activity of every thing in the universe. He whose nature is this is glorified as Ātman.
english translation
caitanyamiti vizvasya sarvajJAnakriyAtmakam ॥ svAtantryaM tatsvabhAvo yaH sa AtmA parikIrttitaH ॥ 45 ॥
hk transliteration by Sanscript