Shiva Purana

Progress:65.0%

हिण्यगर्भाद्यस्यैव व्यष्टिरूपं चतुष्टयम् ॥ हिरण्यगर्भोथ विराट् पुरुषः काल एव च॥ ३२ ॥

Hiraṇyagarbha, Virāṭ, Puruṣa and Kāla, the four constitute his personal form.

english translation

hiNyagarbhAdyasyaiva vyaSTirUpaM catuSTayam ॥ hiraNyagarbhotha virAT puruSaH kAla eva ca॥ 32 ॥

hk transliteration by Sanscript