Shiva Purana
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ॥ सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ॥ ८ ॥
He shall perform the evening prayers after bath and the sacrificial rites and inform his preceptor accordingly.
english translation
atha sAyantanIM sandhyAmupAsya snAnapUrvakam ॥ sAyamaupAsanaM hutvA maunI vijJApayedgurum ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ॥ सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ॥ ८ ॥
He shall perform the evening prayers after bath and the sacrificial rites and inform his preceptor accordingly.
english translation
atha sAyantanIM sandhyAmupAsya snAnapUrvakam ॥ sAyamaupAsanaM hutvA maunI vijJApayedgurum ॥ 8 ॥
hk transliteration by Sanscript