Shiva Purana
अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ॥ प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९ ॥
He shall approach the preceptor remembering the lotus-like feet of Śiva and fall at his feet thrice with fully restrained mind.
english translation
atha gatvA guroH pArzvaM zivapAdAMbujaM smaran ॥ praNameddaNDavadbhUmau trivAraM saMyatAtmavAn ॥ 79 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ॥ प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९ ॥
He shall approach the preceptor remembering the lotus-like feet of Śiva and fall at his feet thrice with fully restrained mind.
english translation
atha gatvA guroH pArzvaM zivapAdAMbujaM smaran ॥ praNameddaNDavadbhUmau trivAraM saMyatAtmavAn ॥ 79 ॥
hk transliteration by Sanscript