Shiva Purana
इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ॥ आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७ ॥
After thinking thus the intelligent devotee shall perform the Japa of Gāyatrī the primordial goddess comprising three metrical feet. She is unborn and the bestower of brahminhood.
english translation
ityevaM saMvicAryyAtha gAyatrIM prajapetsudhIH ॥ AdidevIM ca tripadAM brAhmaNatvAdidAmajAm ॥ 57 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ॥ आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७ ॥
After thinking thus the intelligent devotee shall perform the Japa of Gāyatrī the primordial goddess comprising three metrical feet. She is unborn and the bestower of brahminhood.
english translation
ityevaM saMvicAryyAtha gAyatrIM prajapetsudhIH ॥ AdidevIM ca tripadAM brAhmaNatvAdidAmajAm ॥ 57 ॥
hk transliteration by Sanscript