Shiva Purana
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ॥ तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५॥
He approached and entered the waters and inserted the navel-killer. One should chant these mantras with devotion and with a steady mind and eagerness.
english translation
upasthAya pravizyApsu nAbhidaghnaM pravezayan ॥ tanmantrAnprajapetprItyA nizcalAtmA samutsukaH ॥ 45॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ॥ तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५॥
He approached and entered the waters and inserted the navel-killer. One should chant these mantras with devotion and with a steady mind and eagerness.
english translation
upasthAya pravizyApsu nAbhidaghnaM pravezayan ॥ tanmantrAnprajapetprItyA nizcalAtmA samutsukaH ॥ 45॥
hk transliteration by Sanscript