Shiva Purana
Progress:54.3%
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ॥ अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ॥ ३६ ॥
He should say, "It is not mine," and then renounce the purpose. Beyond this, Vividya is in the two mantras for the pigeon.
english translation
na mameti vadetpazcAduddezatyAga IritaH ॥ ataH paraM vividyaiti kapotakAyeti mantrayoH ॥ 36 ॥
hk transliteration by Sanscriptव्यापकाय पदस्यान्ते परमात्मन इत्यपि ॥ शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ॥ ३७॥
At the end of the term for the pervasive, it is also called the Supreme Soul. Shivajyoti is the fourth end of the Visvabhutapada.
english translation
vyApakAya padasyAnte paramAtmana ityapi ॥ zivajyotizcaturthyantaM vizvabhUtapadampunaH ॥ 37॥
hk transliteration by Sanscriptघसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ॥ परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्॥ ३८ ॥
Then he should say the fourth end of the sound of rubbing and eagerness. One should utter the words to the other person and the words to the god.
english translation
ghasanotsukazabdaJca caturthyaMtamatho vadet ॥ parasmaipadamuccAryya devAya padamuccaret॥ 38 ॥
hk transliteration by Sanscriptउत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ॥ पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ॥ ३९ ॥
After “Viśvarūpāya” in the mantra “Uttiṣṭhasva"’ the word “Puruṣāya” shall be uttered and the words “Om Svāhā” shall be added.
english translation
uttiSThasveti mantrasya vizvarUpAya zabdataH ॥ puruSAya padambrUyAdosvAhetyasya saMvadet ॥ 39 ॥
hk transliteration by Sanscriptलोकत्रयपदस्यान्ते व्यापिने परमात्मने॥ शिवायेदं न मम च पदम्ब्रूयादतः परम् ॥ ४०॥
At the end of the word “Lokatraya” the words “Vyāpine Paratnātmane Śivāyedam Na Mama” shall be added.
english translation
lokatrayapadasyAnte vyApine paramAtmane॥ zivAyedaM na mama ca padambrUyAdataH param ॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:54.3%
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ॥ अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ॥ ३६ ॥
He should say, "It is not mine," and then renounce the purpose. Beyond this, Vividya is in the two mantras for the pigeon.
english translation
na mameti vadetpazcAduddezatyAga IritaH ॥ ataH paraM vividyaiti kapotakAyeti mantrayoH ॥ 36 ॥
hk transliteration by Sanscriptव्यापकाय पदस्यान्ते परमात्मन इत्यपि ॥ शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ॥ ३७॥
At the end of the term for the pervasive, it is also called the Supreme Soul. Shivajyoti is the fourth end of the Visvabhutapada.
english translation
vyApakAya padasyAnte paramAtmana ityapi ॥ zivajyotizcaturthyantaM vizvabhUtapadampunaH ॥ 37॥
hk transliteration by Sanscriptघसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ॥ परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्॥ ३८ ॥
Then he should say the fourth end of the sound of rubbing and eagerness. One should utter the words to the other person and the words to the god.
english translation
ghasanotsukazabdaJca caturthyaMtamatho vadet ॥ parasmaipadamuccAryya devAya padamuccaret॥ 38 ॥
hk transliteration by Sanscriptउत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ॥ पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ॥ ३९ ॥
After “Viśvarūpāya” in the mantra “Uttiṣṭhasva"’ the word “Puruṣāya” shall be uttered and the words “Om Svāhā” shall be added.
english translation
uttiSThasveti mantrasya vizvarUpAya zabdataH ॥ puruSAya padambrUyAdosvAhetyasya saMvadet ॥ 39 ॥
hk transliteration by Sanscriptलोकत्रयपदस्यान्ते व्यापिने परमात्मने॥ शिवायेदं न मम च पदम्ब्रूयादतः परम् ॥ ४०॥
At the end of the word “Lokatraya” the words “Vyāpine Paratnātmane Śivāyedam Na Mama” shall be added.
english translation
lokatrayapadasyAnte vyApine paramAtmane॥ zivAyedaM na mama ca padambrUyAdataH param ॥ 40॥
hk transliteration by Sanscript