Shiva Purana
Progress:53.9%
अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ॥ निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१ ॥
Even a learned person who does not know the five elements. foolish mind. This man fell from the bottom to the top of nature.
english translation
ajAnanpaJcatattvAni vidvAnapi ca। mUDhadhIH ॥ nipatyAdhastAtprakRterupariSTAtpumAnayam ॥ 31 ॥
hk transliteration by Sanscriptकाकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ॥ विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२ ॥
He lives by his side every day relying on the law of the crow's eyes This essence of knowledge has been described by the two great Lords of pure knowledge.
english translation
kAkAkSinyAyamAzritya varttate pArzvatonvaham ॥ vidyAtattvamidaM proktaM zuddhavidyAmahezvarau ॥ 32 ॥
hk transliteration by Sanscriptसदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ॥ शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ॥ ३३ ॥
Sadashiva, Shakti and Shiva are the five elements. This is the essence of Lord Shiva, O Brahman, from wisdom and from the words of the Brahman.
english translation
sadAzivazca zaktizca zivazcedaM tu paJcakam ॥ ziva tattvamidambrahmanprajJAnabrahmavAgyataH ॥ 33 ॥
hk transliteration by Sanscriptपृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ॥ स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४ ॥
O Sage, the purity of the principles from Pṛthivī to Śiva is effected through the dissolution of its cause.
english translation
pRthivyAdizivAMtaM yattattvajAtaM munIzvara ॥ svakAraNalayadvArA zuddhirasya vidhIyatAm ॥ 34 ॥
hk transliteration by Sanscriptएकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ॥ शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ॥ ३५ ॥
With the eleven mantras he shall mention the god. The word Śivajyolis shall be used in the dative case.
english translation
ekAdazAnAM mantrANAmparasmaipada pUrvakam ॥ zivajyotizcaturthyantamidampadamathoccaret ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:53.9%
अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ॥ निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१ ॥
Even a learned person who does not know the five elements. foolish mind. This man fell from the bottom to the top of nature.
english translation
ajAnanpaJcatattvAni vidvAnapi ca। mUDhadhIH ॥ nipatyAdhastAtprakRterupariSTAtpumAnayam ॥ 31 ॥
hk transliteration by Sanscriptकाकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ॥ विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२ ॥
He lives by his side every day relying on the law of the crow's eyes This essence of knowledge has been described by the two great Lords of pure knowledge.
english translation
kAkAkSinyAyamAzritya varttate pArzvatonvaham ॥ vidyAtattvamidaM proktaM zuddhavidyAmahezvarau ॥ 32 ॥
hk transliteration by Sanscriptसदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ॥ शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ॥ ३३ ॥
Sadashiva, Shakti and Shiva are the five elements. This is the essence of Lord Shiva, O Brahman, from wisdom and from the words of the Brahman.
english translation
sadAzivazca zaktizca zivazcedaM tu paJcakam ॥ ziva tattvamidambrahmanprajJAnabrahmavAgyataH ॥ 33 ॥
hk transliteration by Sanscriptपृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ॥ स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४ ॥
O Sage, the purity of the principles from Pṛthivī to Śiva is effected through the dissolution of its cause.
english translation
pRthivyAdizivAMtaM yattattvajAtaM munIzvara ॥ svakAraNalayadvArA zuddhirasya vidhIyatAm ॥ 34 ॥
hk transliteration by Sanscriptएकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ॥ शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ॥ ३५ ॥
With the eleven mantras he shall mention the god. The word Śivajyolis shall be used in the dative case.
english translation
ekAdazAnAM mantrANAmparasmaipada pUrvakam ॥ zivajyotizcaturthyantamidampadamathoccaret ॥ 35 ॥
hk transliteration by Sanscript