Shiva Purana
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥ आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२ ॥
Standing silently on a seat on a cloth, deerskin and kusha grass one should chant the mantra. At the moment of Brahma he chanted the Gayatri mantra with a firm mind.
english translation
sthitvAsane japenmaunI cailAjinakuzottare ॥ AbrAhmaM ca muhUrte tu gAyatrI dRDhamAnasaH ॥ 12 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥ आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२ ॥
Standing silently on a seat on a cloth, deerskin and kusha grass one should chant the mantra. At the moment of Brahma he chanted the Gayatri mantra with a firm mind.
english translation
sthitvAsane japenmaunI cailAjinakuzottare ॥ AbrAhmaM ca muhUrte tu gAyatrI dRDhamAnasaH ॥ 12 ॥
hk transliteration by Sanscript