Shiva Purana
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ॥ नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥ ६५ ॥
After chanting this mantra he should then say I have done this again Then he should say that it is the shraddha of Nandimukha as mentioned above.
english translation
iti japtvA tato brUyAnmayA kRta midaM punaH ॥ nAndImukhazrAddhamiti yathoktaM ca vadettataH ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ॥ नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥ ६५ ॥
After chanting this mantra he should then say I have done this again Then he should say that it is the shraddha of Nandimukha as mentioned above.
english translation
iti japtvA tato brUyAnmayA kRta midaM punaH ॥ nAndImukhazrAddhamiti yathoktaM ca vadettataH ॥ 65 ॥
hk transliteration by Sanscript