Shiva Purana
इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ॥ स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥ ४६॥
Having chanted these mantras he bowed down with six limbs on the ground like a rod Standing facing east, he remembered the lotus feet of Lord Śiva.
english translation
iti japtvA namaskRtya sASTAMgaM bhuvi daNDavat ॥ sthitvA tu prAGmukhaH zambhoH pAdAbjayugalaM smaran ॥ 46॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ॥ स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥ ४६॥
Having chanted these mantras he bowed down with six limbs on the ground like a rod Standing facing east, he remembered the lotus feet of Lord Śiva.
english translation
iti japtvA namaskRtya sASTAMgaM bhuvi daNDavat ॥ sthitvA tu prAGmukhaH zambhoH pAdAbjayugalaM smaran ॥ 46॥
hk transliteration by Sanscript