Shiva Purana
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ॥ तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥ ३१ ॥
I shall explain different modes of the same with a desire for blessing the worlds. O intelligent one, it is out of affection for you that I do so. Please listen with attention.
english translation
tatprakAramahaM vakSye lokAnugrahakAmyayA ॥ tava stehAnmahAprAjJa sAvadhAnatayA zRNu ॥ 31 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ॥ तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥ ३१ ॥
I shall explain different modes of the same with a desire for blessing the worlds. O intelligent one, it is out of affection for you that I do so. Please listen with attention.
english translation
tatprakAramahaM vakSye lokAnugrahakAmyayA ॥ tava stehAnmahAprAjJa sAvadhAnatayA zRNu ॥ 31 ॥
hk transliteration by Sanscript