Shiva Purana
Progress:43.2%
46
कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ॥ प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥ ४६ ॥
O intelligent one, I have but a particle of wisdom. Urged thus I ask you. My transgression must be excused.
english translation
kRtArthohaM mahAprAjJa vijJAnakaNamAtrataH ॥ preritaH paripRcchAmi kSantavyotikramo mama ॥ 46 ॥
47
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ॥ वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७ ॥
Praṇava is the word that expresses lord Śiva. Lord Paśupati is the goal, the releaser of the bondage of the Paśus, the individual souls.
praNavo hi paraH sAkSAtparamezvaravAcakaH ॥ vAcyaH pazupatirdevaH pazUnAM pAzamocakaH ॥ 47 ॥
48
वाचकेन समाहूतः पशून्मोचयते क्षणात् ॥ तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८ ॥
Invoked with the mantra he releases the Jīva instantaneously. Hence siddhi is achieved with the mantra Om for Śiva.
vAcakena samAhUtaH pazUnmocayate kSaNAt ॥ tasmAdvAcakatAsiddhiH praNavena zivamprati ॥ 48 ॥
49
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ॥ ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत् ॥ ४९॥
The eternal Śruti says, “Verily all this is Om; Om is Brahman. Everything is Brahman.”
OM mitIdaM sarvamiti zrutirAha sanAtanI ॥ omiti brahma sarvvaM hi brahmeti ca samabravIt ॥ 49॥
50
देवसेनापते तुभ्यन्देवानाम्पतये नमः ॥ नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥ ५० ॥
O commander of the gods, obeisance to you, the lord of the gods and of ascetics. Obeisance to you the perfect one.
devasenApate tubhyandevAnAmpataye namaH ॥ namo yatInAmpataye paripUrNAya te namaH ॥ 50 ॥
Chapter 11
Verses 41-45
Verses 51-55
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english