Shiva Purana
मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ॥ भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ४०॥
O sage, you are the chief of Yogins, perfect and free from avarice. There is nothing for people like you which has to be solicited.
english translation
mune tvaM yoginAnmukhyaH paripUrNazca nispRhaH ॥ bhavAdRzAM hi lokesmiprArthanIyaM na vidyate ॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ॥ भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ४०॥
O sage, you are the chief of Yogins, perfect and free from avarice. There is nothing for people like you which has to be solicited.
english translation
mune tvaM yoginAnmukhyaH paripUrNazca nispRhaH ॥ bhavAdRzAM hi lokesmiprArthanIyaM na vidyate ॥ 40॥
hk transliteration by Sanscript