Shiva Purana
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ॥ गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे॥ ९ ॥
In the meantime Sūta who had left his hermitage to visit Pañcakrośa reached there. On seeing him the joyous sages paid obeisance to him.
english translation
tasminnavasare sUtaM paJcakrozadidRkSayA ॥ gatvA samAgataM vIkSya mudA te taM vavandire॥ 9 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ॥ गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे॥ ९ ॥
In the meantime Sūta who had left his hermitage to visit Pañcakrośa reached there. On seeing him the joyous sages paid obeisance to him.
english translation
tasminnavasare sUtaM paJcakrozadidRkSayA ॥ gatvA samAgataM vIkSya mudA te taM vavandire॥ 9 ॥
hk transliteration by Sanscript