Rig Veda

Progress:72.3%

ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीची॑: सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥ एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥

sanskrit

These Soma-juices pass through the woollen fleece, like the rains of heaven showered by the clouds; the effused juices flow promptly to the pitchers as rivers running downwards (flow) into the ocean.

english translation

e॒te somA॒ ati॒ vArA॒NyavyA॑ di॒vyA na kozA॑so a॒bhrava॑rSAH | vRthA॑ samu॒draM sindha॑vo॒ na nIcI॑: su॒tAso॑ a॒bhi ka॒lazA~॑ asRgran || ete somA ati vArANyavyA divyA na kozAso abhravarSAH | vRthA samudraM sindhavo na nIcIH sutAso abhi kalazA~ asRgran ||

hk transliteration

शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥ शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥

sanskrit

Flow strong as the army of the Maruts, like the divine blameless folk; like waters become quickly favourable to us; (you are) of a thousand shapes, adorable like (Indra) the victor in battle.

english translation

zu॒SmI zardho॒ na mAru॑taM pava॒svAna॑bhizastA di॒vyA yathA॒ viT | Apo॒ na ma॒kSU su॑ma॒tirbha॑vA naH sa॒hasrA॑psAH pRtanA॒SANna ya॒jJaH || zuSmI zardho na mArutaM pavasvAnabhizastA divyA yathA viT | Apo na makSU sumatirbhavA naH sahasrApsAH pRtanASANna yajJaH ||

hk transliteration

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥

sanskrit

Your acts are (like) those of the royal Varuṇa, vast and profound, Soma, is your abode; you are pure as the beloved Mitra, munificent are you, Soma, as Aryaman.

english translation

rAjJo॒ nu te॒ varu॑Nasya vra॒tAni॑ bR॒hadga॑bhI॒raM tava॑ soma॒ dhAma॑ | zuci॒STvama॑si pri॒yo na mi॒tro da॒kSAyyo॑ arya॒mevA॑si soma || rAjJo nu te varuNasya vratAni bRhadgabhIraM tava soma dhAma | zuciSTvamasi priyo na mitro dakSAyyo aryamevAsi soma ||

hk transliteration