Rig Veda

Progress:41.0%

त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् । पव॑स्व विश्वमेजय ॥ त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वमेजय ॥

sanskrit

Agitator of all, do you who are the most excellent raising your voice, pour forth the waters of the firmament.

english translation

tvaM sa॑mu॒driyA॑ a॒po॑'gri॒yo vAca॑ I॒raya॑n | pava॑sva vizvamejaya || tvaM samudriyA apo'griyo vAca Irayan | pavasva vizvamejaya ||

hk transliteration

तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे । तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यमर्षन्ति सिन्धवः ॥

sanskrit

O sage (Soma) in your might do these worlds stand; to you the rivers hasten.

english translation

tubhye॒mA bhuva॑nA kave mahi॒mne so॑ma tasthire | tubhya॑marSanti॒ sindha॑vaH || tubhyemA bhuvanA kave mahimne soma tasthire | tubhyamarSanti sindhavaH ||

hk transliteration

प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चत॑: । अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥ प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः । अभि शुक्रामुपस्तिरम् ॥

sanskrit

Your unconnected streams descend like the rian from heaven upon the white outspread (fleece).

english translation

pra te॑ di॒vo na vR॒STayo॒ dhArA॑ yantyasa॒zcata॑: | a॒bhi zu॒krAmu॑pa॒stira॑m || pra te divo na vRSTayo dhArA yantyasazcataH | abhi zukrAmupastiram ||

hk transliteration

इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् । ई॒शा॒नं वी॒तिरा॑धसम् ॥ इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् । ईशानं वीतिराधसम् ॥

sanskrit

Purify for Indra the fierce Indu, the means of strength, the lord (of wealth), the giver of riches.

english translation

indrA॒yenduM॑ punItano॒graM dakSA॑ya॒ sAdha॑nam | I॒zA॒naM vI॒tirA॑dhasam || indrAyenduM punItanograM dakSAya sAdhanam | IzAnaM vItirAdhasam ||

hk transliteration

पव॑मान ऋ॒तः क॒विः सोम॑: प॒वित्र॒मास॑दत् । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ पवमान ऋतः कविः सोमः पवित्रमासदत् । दधत्स्तोत्रे सुवीर्यम् ॥

sanskrit

The truthful seer, Pavamaāna Soma, sits down upon the filter, giving great energy to the worshipper.

english translation

pava॑mAna R॒taH ka॒viH soma॑: pa॒vitra॒mAsa॑dat | dadha॑tsto॒tre su॒vIrya॑m || pavamAna RtaH kaviH somaH pavitramAsadat | dadhatstotre suvIryam ||

hk transliteration