Rig Veda

Progress:4.2%

सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥ सुशिल्पे बृहती मही पवमानो वृषण्यति । नक्तोषासा न दर्शते ॥

sanskrit

The pure-flowing (Soma) longs for the fair-formed wide-reaching mighty Night and Dawn not yet visible.

english translation

su॒zi॒lpe bR॑ha॒tI ma॒hI pava॑mAno vRSaNyati | nakto॒SAsA॒ na da॑rza॒te || suzilpe bRhatI mahI pavamAno vRSaNyati | naktoSAsA na darzate ||

hk transliteration

उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे । पव॑मान॒ इन्द्रो॒ वृषा॑ ॥ उभा देवा नृचक्षसा होतारा दैव्या हुवे । पवमान इन्द्रो वृषा ॥

sanskrit

I invoke the two divine priests, the two deities who behold men-- the pure-flowing (Soma) is radiant and the showerer (of benefits).

english translation

u॒bhA de॒vA nR॒cakSa॑sA॒ hotA॑rA॒ daivyA॑ huve | pava॑mAna॒ indro॒ vRSA॑ || ubhA devA nRcakSasA hotArA daivyA huve | pavamAna indro vRSA ||

hk transliteration

भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥ भारती पवमानस्य सरस्वतीळा मही । इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥

sanskrit

May the three beautiful goddesses, Bhāratī, Sarasvatī, and mighty Iḷā, come to this our offering of the Soma.

english translation

bhAra॑tI॒ pava॑mAnasya॒ sara॑sva॒tILA॑ ma॒hI | i॒maM no॑ ya॒jJamA ga॑manti॒sro de॒vIH su॒peza॑saH || bhAratI pavamAnasya sarasvatILA mahI | imaM no yajJamA gamantisro devIH supezasaH ||

hk transliteration

त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे । इन्दु॒रिन्द्रो॒ वृषा॒ हरि॒: पव॑मानः प्र॒जाप॑तिः ॥ त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे । इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥

sanskrit

I invoke Tvaṣṭā, the first-born, the protector, the leader; the golden-coloured pure-flowing Indu is Indra, the showerer, the lord of all creatures.

english translation

tvaSTA॑ramagra॒jAM go॒pAM pu॑ro॒yAvA॑na॒mA hu॑ve | indu॒rindro॒ vRSA॒ hari॒: pava॑mAnaH pra॒jApa॑tiH || tvaSTAramagrajAM gopAM puroyAvAnamA huve | indurindro vRSA hariH pavamAnaH prajApatiH ||

hk transliteration

वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥ वनस्पतिं पवमान मध्वा समङ्ग्धि धारया । सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥

sanskrit

Pure Soma, consecrate with your streaming ambrosia the green bright golden-hued Vanaspati with its thousand branches.

english translation

vana॒spatiM॑ pavamAna॒ madhvA॒ sama॑Ggdhi॒ dhAra॑yA | sa॒hasra॑valzaM॒ hari॑taM॒ bhrAja॑mAnaM hira॒Nyaya॑m || vanaspatiM pavamAna madhvA samaGgdhi dhArayA | sahasravalzaM haritaM bhrAjamAnaM hiraNyayam ||

hk transliteration