Rig Veda

Progress:3.2%

तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् । अथा॑ नो॒ वस्य॑सस्कृधि ॥ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि ॥

sanskrit

The pure-flowing (Soma) longs for the fair-formed wide-reaching mighty Night and Dawn not yet visible.

english translation

tava॒ kratvA॒ tavo॒tibhi॒rjyokpa॑zyema॒ sUrya॑m | athA॑ no॒ vasya॑saskRdhi || tava kratvA tavotibhirjyokpazyema sUryam | athA no vasyasaskRdhi ||

hk transliteration

अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । अथा॑ नो॒ वस्य॑सस्कृधि ॥ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् । अथा नो वस्यसस्कृधि ॥

sanskrit

Bright-weaponed Soma, shower upon us wealth abundant for both worlds; and make us happy.

english translation

a॒bhya॑rSa svAyudha॒ soma॑ dvi॒barha॑saM ra॒yim | athA॑ no॒ vasya॑saskRdhi || abhyarSa svAyudha soma dvibarhasaM rayim | athA no vasyasaskRdhi ||

hk transliteration

अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा॑ नो॒ वस्य॑सस्कृधि ॥ अभ्यर्षानपच्युतो रयिं समत्सु सासहिः । अथा नो वस्यसस्कृधि ॥

sanskrit

O you who are unvanquished in battle, smitter of enemies, shower wealth upon us, and make us happy.

english translation

a॒bhya1॒॑rSAna॑pacyuto ra॒yiM sa॒matsu॑ sAsa॒hiH | athA॑ no॒ vasya॑saskRdhi || abhyarSAnapacyuto rayiM samatsu sAsahiH | athA no vasyasaskRdhi ||

hk transliteration

त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥

sanskrit

Pure-dropping (Soma), they glorify you with the holy rites for their own upholding make us happy.

english translation

tvAM ya॒jJaira॑vIvRdha॒npava॑mAna॒ vidha॑rmaNi | athA॑ no॒ vasya॑saskRdhi || tvAM yajJairavIvRdhanpavamAna vidharmaNi | athA no vasyasaskRdhi ||

hk transliteration

र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ वस्य॑सस्कृधि ॥ रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥

sanskrit

Indu, bring to us varied wealth, abundant in horses and all-reaching, and make us happy.

english translation

ra॒yiM na॑zci॒trama॒zvina॒mindo॑ vi॒zvAyu॒mA bha॑ra | athA॑ no॒ vasya॑saskRdhi || rayiM nazcitramazvinamindo vizvAyumA bhara | athA no vasyasaskRdhi ||

hk transliteration