Rig Veda

Progress:19.0%

तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥ तममृक्षन्त वाजिनमुपस्थे अदितेरधि । विप्रासो अण्व्या धिया ॥

sanskrit

The priests have cleansed that Soma (swift as) horse, on the lap of Aditi with fingers and with hymns.

english translation

tama॑mRkSanta vA॒jina॑mu॒pasthe॒ adi॑te॒radhi॑ | viprA॑so॒ aNvyA॑ dhi॒yA || tamamRkSanta vAjinamupasthe aditeradhi | viprAso aNvyA dhiyA ||

hk transliteration

तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥ तं गावो अभ्यनूषत सहस्रधारमक्षितम् । इन्दुं धर्तारमा दिवः ॥

sanskrit

The chants celebrate that Indu flowing in a thousand streams, inexhaustible, the supporter of heaven.

english translation

taM gAvo॑ a॒bhya॑nUSata sa॒hasra॑dhAra॒makSi॑tam | induM॑ dha॒rtAra॒mA di॒vaH || taM gAvo abhyanUSata sahasradhAramakSitam | induM dhartAramA divaH ||

hk transliteration

तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ । ध॒र्ण॒सिं भूरि॑धायसम् ॥ तं वेधां मेधयाह्यन्पवमानमधि द्यवि । धर्णसिं भूरिधायसम् ॥

sanskrit

They have elevated to heaven by their praise that creative purifying (Soma), the sustainer, the maker of many.

english translation

taM ve॒dhAM me॒dhayA॑hya॒npava॑mAna॒madhi॒ dyavi॑ | dha॒rNa॒siM bhUri॑dhAyasam || taM vedhAM medhayAhyanpavamAnamadhi dyavi | dharNasiM bhUridhAyasam ||

hk transliteration

तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः । पतिं॑ वा॒चो अदा॑भ्यम् ॥ तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः । पतिं वाचो अदाभ्यम् ॥

sanskrit

The worshippers have elevated by the fingers of their arms that unconquerable lord of praise abiding (in the vessels).

english translation

tama॑hyanbhu॒rijo॑rdhi॒yA saM॒vasA॑naM vi॒vasva॑taH | patiM॑ vA॒co adA॑bhyam || tamahyanbhurijordhiyA saMvasAnaM vivasvataH | patiM vAco adAbhyam ||

hk transliteration

तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । ह॒र्य॒तं भूरि॑चक्षसम् ॥ तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः । हर्यतं भूरिचक्षसम् ॥

sanskrit

The sister-fingers in a raised plural ce press out by the grinding stones that green-tinted (Soma), desirable and far-beholding.

english translation

taM sAnA॒vadhi॑ jA॒mayo॒ hariM॑ hinva॒ntyadri॑bhiH | ha॒rya॒taM bhUri॑cakSasam || taM sAnAvadhi jAmayo hariM hinvantyadribhiH | haryataM bhUricakSasam ||

hk transliteration