Rig Veda

Progress:97.6%

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे । अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥

sanskrit

When the mailed warrior advances in the front of battles, his form is like that of a cloud; with his body unwounded do you conquer; may the strength of the armous defend us.

english translation

jI॒mUta॑syeva bhavati॒ pratI॑kaM॒ yadva॒rmI yAti॑ sa॒madA॑mu॒pasthe॑ | anA॑viddhayA ta॒nvA॑ jaya॒ tvaM sa tvA॒ varma॑No mahi॒mA pi॑partu || jImUtasyeva bhavati pratIkaM yadvarmI yAti samadAmupasthe | anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ||

hk transliteration