Rig Veda

Progress:82.2%

य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्य॑: । द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः ॥

sanskrit

The mortal who presents the gratifying (oblation) to Indra in the kindled (fire), to him (Indra grants) acceptable waters for his sustenance.

english translation

ya i॒ddha A॒vivA॑sati su॒mnamindra॑sya॒ martya॑: | dyu॒mnAya॑ su॒tarA॑ a॒paH || ya iddha AvivAsati sumnamindrasya martyaH | dyumnAya sutarA apaH ||

hk transliteration

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः । इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥ ता नो वाजवतीरिष आशून्पिपृतमर्वतः । इन्द्रमग्निं च वोळ्हवे ॥

sanskrit

May those two grant us strengthening food, and swift horses to convey (our offerings).

english translation

tA no॒ vAja॑vatI॒riSa॑ A॒zUnpi॑pRta॒marva॑taH | indra॑ma॒gniM ca॒ voLha॑ve || tA no vAjavatIriSa AzUnpipRtamarvataH | indramagniM ca voLhave ||

hk transliteration

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥

sanskrit

I invoke you both, Indra and Agni, to be present at the sacrifice; and both together to be exhilarated by the (sacrificial) food; for you are both donors of food and riches, and therefore I invoke you both for the obtaining of sustenance.

english translation

u॒bhA vA॑mindrAgnI Ahu॒vadhyA॑ u॒bhA rAdha॑saH sa॒ha mA॑da॒yadhyai॑ | u॒bhA dA॒tArA॑vi॒SAM ra॑yI॒NAmu॒bhA vAja॑sya sA॒taye॑ huve vAm || ubhA vAmindrAgnI AhuvadhyA ubhA rAdhasaH saha mAdayadhyai | ubhA dAtArAviSAM rayINAmubhA vAjasya sAtaye huve vAm ||

hk transliteration

आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् । सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥ आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् । सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥

sanskrit

Come to us with herds of cattle, with troops of horses, with ample treasures, divine friends, Indra and Agni; givers of happiness, we invoke you as such for your friendship.

english translation

A no॒ gavye॑bhi॒razvyai॑rvasa॒vyai॒3॒॑rupa॑ gacchatam | sakhA॑yau de॒vau sa॒khyAya॑ za॒mbhuve॑ndrA॒gnI tA ha॑vAmahe || A no gavyebhirazvyairvasavyairupa gacchatam | sakhAyau devau sakhyAya zambhuvendrAgnI tA havAmahe ||

hk transliteration

इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः । वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥ इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥

sanskrit

Hear, Indra and Agni, the instrumental tutor of the rite as he offers the libation; partake of the offering; come, quaff the sweet Soma.

english translation

indrA॑gnI zRNu॒taM havaM॒ yaja॑mAnasya sunva॒taH | vI॒taM ha॒vyAnyA ga॑taM॒ piba॑taM so॒myaM madhu॑ || indrAgnI zRNutaM havaM yajamAnasya sunvataH | vItaM havyAnyA gataM pibataM somyaM madhu ||

hk transliteration