Rig Veda

Progress:71.1%

ते न॒ इन्द्र॑: पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒: पञ्च॒ जना॑: । सु॒शर्मा॑ण॒: स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रास॑: सुगो॒पाः ॥ ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः । सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥

sanskrit

May they, Indra, Earth, Pūṣan, Bhaga, Aditi and the five orders of beings, give increase to our habitations; may they be to us granters of happiness, bestowers of food, guides to good, our gracious defenders and preservers.

english translation

te na॒ indra॑: pRthi॒vI kSAma॑ vardhanpU॒SA bhago॒ adi॑ti॒: paJca॒ janA॑: | su॒zarmA॑Na॒: svava॑saH sunI॒thA bhava॑ntu naH sutrA॒trAsa॑: sugo॒pAH || te na indraH pRthivI kSAma vardhanpUSA bhago aditiH paJca janAH | suzarmANaH svavasaH sunIthA bhavantu naH sutrAtrAsaH sugopAH ||

hk transliteration

नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ । आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥ नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥

sanskrit

May the preseenter of the oblation, Bharadvāja, quickly obtain, gods, a celestial abode, as he solicits your good-will; the instrumental tutor of the ceremony, together with pious associates, desirous of riches, glorifies the assembly of the gods.

english translation

nU sa॒dmAnaM॑ di॒vyaM naMzi॑ devA॒ bhAra॑dvAjaH suma॒tiM yA॑ti॒ hotA॑ | A॒sA॒nebhi॒ryaja॑mAno mi॒yedhai॑rde॒vAnAM॒ janma॑ vasU॒yurva॑vanda || nU sadmAnaM divyaM naMzi devA bhAradvAjaH sumatiM yAti hotA | AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda ||

hk transliteration

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् । द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥ अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥

sanskrit

Drive away, Agni, to a distance the wicked, felonious, malignant enemy; grant us felicity, protector of the virtuous.

english translation

apa॒ tyaM vR॑ji॒naM ri॒puM ste॒nama॑gne durA॒dhya॑m | da॒vi॒SThama॑sya satpate kR॒dhI su॒gam || apa tyaM vRjinaM ripuM stenamagne durAdhyam | daviSThamasya satpate kRdhI sugam ||

hk transliteration

ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः । ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥ ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । जही न्यत्रिणं पणिं वृको हि षः ॥

sanskrit

These our grinding stones are anxious, Soma, for your friendship; destroy the voracious Paṇi, for verily he is a wolf.

english translation

grAvA॑NaH soma no॒ hi kaM॑ sakhitva॒nAya॑ vAva॒zuH | ja॒hI nya1॒॑triNaM॑ pa॒NiM vRko॒ hi SaH || grAvANaH soma no hi kaM sakhitvanAya vAvazuH | jahI nyatriNaM paNiM vRko hi SaH ||

hk transliteration

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । कर्ता नो अध्वन्ना सुगं गोपा अमा ॥

sanskrit

You are munificent and illustrious, gods, with Indra for your chief, be with us, protectors, on the road, and grant us happiness.

english translation

yU॒yaM hi SThA su॑dAnava॒ indra॑jyeSThA a॒bhidya॑vaH | kartA॑ no॒ adhva॒nnA su॒gaM go॒pA a॒mA || yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH | kartA no adhvannA sugaM gopA amA ||

hk transliteration