Rig Veda

Progress:59.3%

अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः । अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥ अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः । अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥

sanskrit

This it is which formed the expanse of the earth, the compactness of the heaven; this Soma has deposited the ambrosia in its three principal (receptacles), and has upheld the spacious firmament.

english translation

a॒yaM sa yo va॑ri॒mANaM॑ pRthi॒vyA va॒rSmANaM॑ di॒vo akR॑Noda॒yaM saH | a॒yaM pI॒yUSaM॑ ti॒sRSu॑ pra॒vatsu॒ somo॑ dAdhAro॒rva1॒॑ntari॑kSam || ayaM sa yo varimANaM pRthivyA varSmANaM divo akRNodayaM saH | ayaM pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam ||

hk transliteration