Rig Veda

Progress:49.3%

यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे । अयं स सोम इन्द्र ते सुतः पिब ॥

sanskrit

This Soma, the exhilarating draught of which, when fresh effused (at dawn), or at noon, or at the last (or evening worship), you cherish, is poured out, Indra, for you; drink.

english translation

yasya॑ tIvra॒sutaM॒ madaM॒ madhya॒mantaM॑ ca॒ rakSa॑se | a॒yaM sa soma॑ indra te su॒taH piba॑ || yasya tIvrasutaM madaM madhyamantaM ca rakSase | ayaM sa soma indra te sutaH piba ||

hk transliteration