Rig Veda

Progress:48.4%

सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य । ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥ सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥

sanskrit

The son of Soma, who had no son, was Indra, who was the best of the healers for the battle. O Titi, please go to this sacrifice and satisfy all your desires.

english translation

su॒taH somo॒ asu॑tAdindra॒ vasyA॑na॒yaM zreyA॑Jciki॒tuSe॒ raNA॑ya | e॒taM ti॑tirva॒ upa॑ yAhi ya॒jJaM tena॒ vizvA॒stavi॑SI॒rA pR॑Nasva || sutaH somo asutAdindra vasyAnayaM zreyAJcikituSe raNAya | etaM titirva upa yAhi yajJaM tena vizvAstaviSIrA pRNasva ||

hk transliteration