Rig Veda

Progress:48.0%

अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तास॑: । गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥ अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्त्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥

sanskrit

Unirascible (Indra), come to the sacrifice; the effused Soma is purified for you; they flow, thunderer, (into the pitchers), as cows go to their stalls; come, Indra, the first of those who are to be worshipped.

english translation

ahe॑LamAna॒ upa॑ yAhi ya॒jJaM tubhyaM॑ pavanta॒ inda॑vaH su॒tAsa॑: | gAvo॒ na va॑jri॒ntsvamoko॒ acchendrA ga॑hi pratha॒mo ya॒jJiyA॑nAm || aheLamAna upa yAhi yajJaM tubhyaM pavanta indavaH sutAsaH | gAvo na vajrintsvamoko acchendrA gahi prathamo yajJiyAnAm ||

hk transliteration

या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥ या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥

sanskrit

Drink, Indra, with that well-formed and expanded tongue wherewith you ever quaff the sweet (Soma); before you stands the ministrant priest; let your bolt, Indra, designed (to recover) the cattle, be hurled (against your foes).

english translation

yA te॑ kA॒kutsukR॑tA॒ yA vari॑SThA॒ yayA॒ zazva॒tpiba॑si॒ madhva॑ U॒rmim | tayA॑ pAhi॒ pra te॑ adhva॒ryura॑sthA॒tsaM te॒ vajro॑ vartatAmindra ga॒vyuH || yA te kAkutsukRtA yA variSThA yayA zazvatpibasi madhva Urmim | tayA pAhi pra te adhvaryurasthAtsaM te vajro vartatAmindra gavyuH ||

hk transliteration

ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोम॑: । ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥ एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः । एतं पिब हरिवः स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥

sanskrit

This dropping, omniform Soma, the showerer (of benefits), has been duly prepared for Indra, the showerer (of rain); lord of steeds, ruler over all, mighty (Indra), drink this over which you have of old pressed, which is your food.

english translation

e॒Sa dra॒pso vR॑Sa॒bho vi॒zvarU॑pa॒ indrA॑ya॒ vRSNe॒ sama॑kAri॒ soma॑: | e॒taM pi॑ba harivaH sthAtarugra॒ yasyezi॑Se pra॒divi॒ yaste॒ anna॑m || eSa drapso vRSabho vizvarUpa indrAya vRSNe samakAri somaH | etaM piba harivaH sthAtarugra yasyeziSe pradivi yaste annam ||

hk transliteration

सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य । ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥ सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥

sanskrit

The son of Soma, who had no son, was Indra, who was the best of the healers for the battle. O Titi, please go to this sacrifice and satisfy all your desires.

english translation

su॒taH somo॒ asu॑tAdindra॒ vasyA॑na॒yaM zreyA॑Jciki॒tuSe॒ raNA॑ya | e॒taM ti॑tirva॒ upa॑ yAhi ya॒jJaM tena॒ vizvA॒stavi॑SI॒rA pR॑Nasva || sutaH somo asutAdindra vasyAnayaM zreyAJcikituSe raNAya | etaM titirva upa yAhi yajJaM tena vizvAstaviSIrA pRNasva ||

hk transliteration

ह्वया॑मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥ ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति । शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु ॥

sanskrit

We invoke you, Indra, come down; may the Soma be sufficient for (the satisfaction of) your person n; exult Śatakratu with the libations, defend us in combats, and against the people.

english translation

hvayA॑masi॒ tvendra॑ yAhya॒rvAGaraM॑ te॒ soma॑sta॒nve॑ bhavAti | zata॑krato mA॒daya॑svA su॒teSu॒ prAsmA~ a॑va॒ pRta॑nAsu॒ pra vi॒kSu || hvayAmasi tvendra yAhyarvAGaraM te somastanve bhavAti | zatakrato mAdayasvA suteSu prAsmA~ ava pRtanAsu pra vikSu ||

hk transliteration