Rig Veda

Progress:4.6%

द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः । वि य इ॒नोत्य॒जर॑: पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥ द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः । वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥

sanskrit

Whose great deeds his worshipers now celebrate, who is clothed with light, radiant as the sun, exempt from decay, the purifier, he illumes (all things), and destroys the ancient cities of the dispersed (evil beings).

english translation

dyAvo॒ na yasya॑ pa॒naya॒ntyabhvaM॒ bhAsAM॑si vaste॒ sUryo॒ na zu॒kraH | vi ya i॒notya॒jara॑: pAva॒ko'zna॑sya cicchiznathatpU॒rvyANi॑ || dyAvo na yasya panayantyabhvaM bhAsAMsi vaste sUryo na zukraH | vi ya inotyajaraH pAvako'znasya cicchiznathatpUrvyANi ||

hk transliteration