Rig Veda

Progress:41.6%

त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि । द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥ त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि । द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥

sanskrit

Through fear of you, Indra, all the regions of the firmamet cause the unfallen (rain) to descend; the heavens, the earth, the mountains, the forests, all the solid (universe) is alarmed at your approach.

english translation

tvadbhi॒yendra॒ pArthi॑vAni॒ vizvAcyu॑tA ciccyAvayante॒ rajAM॑si | dyAvA॒kSAmA॒ parva॑tAso॒ vanA॑ni॒ vizvaM॑ dR॒LhaM bha॑yate॒ ajma॒nnA te॑ || tvadbhiyendra pArthivAni vizvAcyutA ciccyAvayante rajAMsi | dyAvAkSAmA parvatAso vanAni vizvaM dRLhaM bhayate ajmannA te ||

hk transliteration