Rig Veda

Progress:3.4%

ई॒जे य॒ज्ञेभि॑: शश॒मे शमी॑भिॠ॒धद्वा॑राया॒ग्नये॑ ददाश । ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥ ईजे यज्ञेभिः शशमे शमीभिॠधद्वारायाग्नये ददाश । एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥

sanskrit

He who has presented (oblations) to Agni, the possessor of desired (wealth), sacrifices with (all) sacrifices, and is sanctified by (all) holy acts; him, the wand of excellent (posterity) does not afflict, nor does sin or pride affect a mortal.

english translation

I॒je ya॒jJebhi॑: zaza॒me zamI॑bhiRR॒dhadvA॑rAyA॒gnaye॑ dadAza | e॒vA ca॒na taM ya॒zasA॒maju॑STi॒rnAMho॒ martaM॑ nazate॒ na pradR॑ptiH || Ije yajJebhiH zazame zamIbhiRRdhadvArAyAgnaye dadAza | evA cana taM yazasAmajuSTirnAMho martaM nazate na pradRptiH ||

hk transliteration