Rig Veda

Progress:16.6%

स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च ॥

Therefore do you at our sacrifice offer oblations to the great deities with exhilarating flames; bring hither the gods; offer them worship.

english translation

sa no॑ ma॒ndrAbhi॑radhva॒re ji॒hvAbhi॑ryajA ma॒haH । A de॒vAnva॑kSi॒ yakSi॑ ca ॥ sa no mandrAbhiradhvare jihvAbhiryajA mahaH । A devAnvakSi yakSi ca ॥

hk transliteration by Sanscript