Rig Veda

Progress:12.4%

त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः । श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥ त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः । श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥

sanskrit

Auspicious Agni, all good things proceed from you like branches (from the trunk) of a tree, renowned rices, vigour for the destruction of foes, the rain of heaven; you are to be glorified the sender of the waters.

english translation

tvadvizvA॑ subhaga॒ saubha॑gA॒nyagne॒ vi ya॑nti va॒nino॒ na va॒yAH | zru॒STI ra॒yirvAjo॑ vRtra॒tUrye॑ di॒vo vR॒STirIDyo॑ rI॒tira॒pAm || tvadvizvA subhaga saubhagAnyagne vi yanti vanino na vayAH | zruSTI rayirvAjo vRtratUrye divo vRSTirIDyo rItirapAm ||

hk transliteration

त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः । अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरे॑: ॥ त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥

sanskrit

Do you, who are adorable, bestow upon us precious wealth; beautiful with radiance, you pass (around) like the circumambient (wind); you, divine Agni, are like mitra, the giver of abundant water and ample wealth.

english translation

tvaM bhago॑ na॒ A hi ratna॑mi॒Se pari॑jmeva kSayasi da॒smava॑rcAH | agne॑ mi॒tro na bR॑ha॒ta R॒tasyAsi॑ kSa॒ttA vA॒masya॑ deva॒ bhUre॑: || tvaM bhago na A hi ratnamiSe parijmeva kSayasi dasmavarcAH | agne mitro na bRhata RtasyAsi kSattA vAmasya deva bhUreH ||

hk transliteration

स सत्प॑ति॒: शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् । यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥ स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् । यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥

sanskrit

That man, the protector of the virtuous, destroys, Agni, his enemy by his strength, and baffles, intelligent, the might of (the asura) paṇi, whom you, the wise, the parent of the sacrifice, consentient with the grandson of the waters, encourage (in the hope of) riches.

english translation

sa satpa॑ti॒: zava॑sA hanti vR॒tramagne॒ vipro॒ vi pa॒Nerbha॑rti॒ vAja॑m | yaM tvaM pra॑ceta RtajAta rA॒yA sa॒joSA॒ naptrA॒pAM hi॒noSi॑ || sa satpatiH zavasA hanti vRtramagne vipro vi paNerbharti vAjam | yaM tvaM praceta RtajAta rAyA sajoSA naptrApAM hinoSi ||

hk transliteration

यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् । विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यै॑: ॥ यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् । विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥

sanskrit

The mortal who by praise, by prayers, by sacrifices, attracts, son of strength, your heightened (radiance) to the altar, enjoys all-sufficiency and corn, and abounds in wealth.

english translation

yaste॑ sUno sahaso gI॒rbhiru॒kthairya॒jJairmarto॒ nizi॑tiM ve॒dyAna॑T | vizvaM॒ sa de॑va॒ prati॒ vAra॑magne dha॒tte dhA॒nyaM1॒॑ patya॑te vasa॒vyai॑: || yaste sUno sahaso gIrbhirukthairyajJairmarto nizitiM vedyAnaT | vizvaM sa deva prati vAramagne dhatte dhAnyaM patyate vasavyaiH ||

hk transliteration

ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः । कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥ ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥

sanskrit

Grant, son of strength, to men (who praise you), those abundant viands and excellent descendants, (that may contribute) to their prosperity; grant also that copious sustenance from cattle, which by your strength you take away from a churlish and malignant adversary.

english translation

tA nRbhya॒ A sau॑zrava॒sA su॒vIrAgne॑ sUno sahasaH pu॒Syase॑ dhAH | kR॒NoSi॒ yacchava॑sA॒ bhUri॑ pa॒zvo vayo॒ vRkA॑yA॒raye॒ jasu॑raye || tA nRbhya A sauzravasA suvIrAgne sUno sahasaH puSyase dhAH | kRNoSi yacchavasA bhUri pazvo vayo vRkAyAraye jasuraye ||

hk transliteration