Rig Veda

Progress:17.7%

स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः । म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥ ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः । महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥

sanskrit

Whom, when they desist from slumber, the devout propitiate in the abode of water at every sacrifice; the mighty Agni, to whom oblations are to be offered with reverence, who truthful always, accepts the sacrifice.

english translation

sa॒sasya॒ yadviyu॑tA॒ sasmi॒nnUdha॑nnR॒tasya॒ dhAma॑nra॒Naya॑nta de॒vAH | ma॒hA~ a॒gnirnama॑sA rA॒taha॑vyo॒ vera॑dhva॒rAya॒ sada॒midR॒tAvA॑ || sasasya yadviyutA sasminnUdhannRtasya dhAmanraNayanta devAH | mahA~ agnirnamasA rAtahavyo veradhvarAya sadamidRtAvA ||

hk transliteration