Rig Veda

Progress:82.9%

आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वत॒: स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: । सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥ आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः । सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥

sanskrit

The near-advancing (rays), dispersing (the darkness) by the (light of day), are overspreading the firmament with lustre like the sun; the sun, harnessing his horses, (proceeds on his way); do you make known all his paths by (following) after (him) with sacrificial food.

english translation

A॒ke॒ni॒pAso॒ aha॑bhi॒rdavi॑dhvata॒: sva1॒॑rNa zu॒kraM ta॒nvanta॒ A raja॑: | sUra॑zci॒dazvA॑nyuyujA॒na I॑yate॒ vizvA~॒ anu॑ sva॒dhayA॑ cetathaspa॒thaH || AkenipAso ahabhirdavidhvataH svarNa zukraM tanvanta A rajaH | sUrazcidazvAnyuyujAna Iyate vizvA~ anu svadhayA cetathaspathaH ||

hk transliteration

वा॑मवोचमश्विना धियं॒धा रथ॒: स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ । येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥ प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति । येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥ वा॑मवोचमश्विना धियं॒धा रथ॒: स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ । येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥ प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति । येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥

sanskrit

Celebrating (sacred) rites, I glorify you, Aśvins; well-horsed and undecaying is that chariot, whereby you quickly traverse the regions (of space), and come to (our sacrifice) abounding in oblations, promptly passing away, and the yielder of enjoyment.

english translation

vA॑mavocamazvinA dhiyaM॒dhA ratha॒: svazvo॑ a॒jaro॒ yo asti॑ | yena॑ sa॒dyaH pari॒ rajAM॑si yA॒tho ha॒viSma॑ntaM ta॒raNiM॑ bho॒jamaccha॑ || pra vAmavocamazvinA dhiyaMdhA rathaH svazvo ajaro yo asti | yena sadyaH pari rajAMsi yAtho haviSmantaM taraNiM bhojamaccha || vA॑mavocamazvinA dhiyaM॒dhA ratha॒: svazvo॑ a॒jaro॒ yo asti॑ | yena॑ sa॒dyaH pari॒ rajAM॑si yA॒tho ha॒viSma॑ntaM ta॒raNiM॑ bho॒jamaccha॑ || pra vAmavocamazvinA dhiyaMdhA rathaH svazvo ajaro yo asti | yena sadyaH pari rajAMsi yAtho haviSmantaM taraNiM bhojamaccha ||

hk transliteration