Rig Veda

Progress:10.5%

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥

sanskrit

He experiences your good favour, young (of the gods), who offers praise to you a Brahman, coming quickly (to bestow felicity); to him are all prosperous days and wealth (of cattle) and treasures; do you as the lord of sacrifice, shine upon his dwelling.

english translation

sa te॑ jAnAti suma॒tiM ya॑viSTha॒ ya Iva॑te॒ brahma॑Ne gA॒tumaira॑t | vizvA॑nyasmai su॒dinA॑ni rA॒yo dyu॒mnAnya॒ryo vi duro॑ a॒bhi dyau॑t || sa te jAnAti sumatiM yaviSTha ya Ivate brahmaNe gAtumairat | vizvAnyasmai sudinAni rAyo dyumnAnyaryo vi duro abhi dyaut ||

hk transliteration

सेद॑ग्ने अस्तु सु॒भग॑: सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥ सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥

sanskrit

May the liberal man ever be prosperous who propitiate you with constant oblations and praises; may all the days in his arduous life be prosperous, and may this (his) sacrifice be (productive of reward).

english translation

seda॑gne astu su॒bhaga॑: su॒dAnu॒ryastvA॒ nitye॑na ha॒viSA॒ ya u॒kthaiH | piprI॑Sati॒ sva Ayu॑Si duro॒Ne vizveda॑smai su॒dinA॒ sAsa॑di॒STiH || sedagne astu subhagaH sudAnuryastvA nityena haviSA ya ukthaiH | piprISati sva AyuSi duroNe vizvedasmai sudinA sAsadiSTiH ||

hk transliteration

अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः । स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥

sanskrit

I reverence your good favour, Agni; may this reiterated and resounding hymn convey due praise to your presence; may we be possessed of good horses and good cars, that we may pay you homage; and do you daily bestow upon us riches.

english translation

arcA॑mi te suma॒tiM ghoSya॒rvAksaM te॑ vA॒vAtA॑ jaratAmi॒yaM gIH | svazvA॑stvA su॒rathA॑ marjayemA॒sme kSa॒trANi॑ dhAraye॒ranu॒ dyUn || arcAmi te sumatiM ghoSyarvAksaM te vAvAtA jaratAmiyaM gIH | svazvAstvA surathA marjayemAsme kSatrANi dhArayeranu dyUn ||

hk transliteration

इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥ इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् । क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥

sanskrit

May every one of his own accord diligently worship you, shining in the (hall) morning and evening, every day; thus, sporting in our dwellings, (enjoying) the wealth (of hostile) man, may we with happy hearts worship you.

english translation

i॒ha tvA॒ bhUryA ca॑re॒dupa॒ tmandoSA॑vastardIdi॒vAMsa॒manu॒ dyUn | krILa॑ntastvA su॒mana॑saH sapemA॒bhi dyu॒mnA ta॑sthi॒vAMso॒ janA॑nAm || iha tvA bhUryA caredupa tmandoSAvastardIdivAMsamanu dyUn | krILantastvA sumanasaH sapemAbhi dyumnA tasthivAMso janAnAm ||

hk transliteration

यस्त्वा॒ स्वश्व॑: सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥ यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥

sanskrit

You Agni, are the protector of him who, possessed of good horses and a golden car, approaches you with a chariot laden with wealth; you are the friend of him who gratifies you be the due performance of hospitality to you.

english translation

yastvA॒ svazva॑: suhira॒Nyo a॑gna upa॒yAti॒ vasu॑matA॒ rathe॑na | tasya॑ trA॒tA bha॑vasi॒ tasya॒ sakhA॒ yasta॑ Ati॒thyamA॑nu॒Sagjujo॑Sat || yastvA svazvaH suhiraNyo agna upayAti vasumatA rathena | tasya trAtA bhavasi tasya sakhA yasta AtithyamAnuSagjujoSat ||

hk transliteration