Rig Veda

Progress:58.6%

सं यत्त॑ इन्द्र म॒न्यव॒: सं च॒क्राणि॑ दधन्वि॒रे । अध॒ त्वे अध॒ सूर्ये॑ ॥ सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे । अध त्वे अध सूर्ये ॥

sanskrit

When you praises, and these sacred rites, Indra, are addressed to you, they first belong to you and next to Sūrya.

english translation

saM yatta॑ indra ma॒nyava॒: saM ca॒krANi॑ dadhanvi॒re | adha॒ tve adha॒ sUrye॑ || saM yatta indra manyavaH saM cakrANi dadhanvire | adha tve adha sUrye ||

hk transliteration

उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते । दाता॑र॒मवि॑दीधयुम् ॥ उत स्मा हि त्वामाहुरिन्मघवानं शचीपते । दातारमविदीधयुम् ॥

sanskrit

Lord of holy acts, they call you Maghavan, the munificent, the resplendent.

english translation

u॒ta smA॒ hi tvAmA॒hurinma॒ghavA॑naM zacIpate | dAtA॑ra॒mavi॑dIdhayum || uta smA hi tvAmAhurinmaghavAnaM zacIpate | dAtAramavidIdhayum ||

hk transliteration

उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते । पु॒रू चि॑न्मंहसे॒ वसु॑ ॥ उत स्मा सद्य इत्परि शशमानाय सुन्वते । पुरू चिन्मंहसे वसु ॥

sanskrit

And verily you give promptly abundant wealth to him who praises you and offers you libations.

english translation

u॒ta smA॑ sa॒dya itpari॑ zazamA॒nAya॑ sunva॒te | pu॒rU ci॑nmaMhase॒ vasu॑ || uta smA sadya itpari zazamAnAya sunvate | purU cinmaMhase vasu ||

hk transliteration

न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वर॑न्त आ॒मुर॑: । न च्यौ॒त्नानि॑ करिष्य॒तः ॥ नहि ष्मा ते शतं चन राधो वरन्त आमुरः । न च्यौत्नानि करिष्यतः ॥

sanskrit

Adversaries diminish not your hundred-fold opulence nor resist the energies of you opposing (them).

english translation

na॒hi SmA॑ te za॒taM ca॒na rAdho॒ vara॑nta A॒mura॑: | na cyau॒tnAni॑ kariSya॒taH || nahi SmA te zataM cana rAdho varanta AmuraH | na cyautnAni kariSyataH ||

hk transliteration

अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तय॑: । अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥ अस्माँ अवन्तु ते शतमस्मान्त्सहस्रमूतयः । अस्मान्विश्वा अभिष्टयः ॥

sanskrit

May your hundred, your thousand, protections preserve us; may all (your) desires (be for our defence).

english translation

a॒smA~ a॑vantu te za॒tama॒smAntsa॒hasra॑mU॒taya॑: | a॒smAnvizvA॑ a॒bhiSTa॑yaH || asmA~ avantu te zatamasmAntsahasramUtayaH | asmAnvizvA abhiSTayaH ||

hk transliteration