Rig Veda

Progress:9.5%

ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि । नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥ एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि । निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥

sanskrit

Agni, creator, to you who are wise, acquainted with the past, I address, oḥ sage, these soliciting mysterious words, (these) ever-to-be-recited poems, together with praises and prayers.

english translation

e॒tA vizvA॑ vi॒duSe॒ tubhyaM॑ vedho nI॒thAnya॑gne ni॒NyA vacAM॑si | ni॒vaca॑nA ka॒vaye॒ kAvyA॒nyazaM॑siSaM ma॒tibhi॒rvipra॑ u॒kthaiH || etA vizvA viduSe tubhyaM vedho nIthAnyagne niNyA vacAMsi | nivacanA kavaye kAvyAnyazaMsiSaM matibhirvipra ukthaiH ||

hk transliteration