Progress:43.8%

ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नव॑: सिस्रते॒ वृष्ण॒ ऊध्न॑: । अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥ ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥

Most powerful Indra, all these, your exploits, are verily true: (through fear of you), the showerer (of benefits), the cows shed (milk) from their udders; then, benevolent-minded (Indra), the rivers, fearing you, flow with rapidity.

english translation

tA tU te॑ sa॒tyA tu॑vinRmNa॒ vizvA॒ pra dhe॒nava॑: sisrate॒ vRSNa॒ Udhna॑: | adhA॑ ha॒ tvadvR॑SamaNo bhiyA॒nAH pra sindha॑vo॒ java॑sA cakramanta || tA tU te satyA tuvinRmNa vizvA pra dhenavaH sisrate vRSNa UdhnaH | adhA ha tvadvRSamaNo bhiyAnAH pra sindhavo javasA cakramanta ||

hk transliteration by Sanscript

अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः । यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥ अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः । यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥

Then, Indra, lord of horses, the divine sister (rivers) praise (you) for your protection when you did set them free to flow, after having been impeded (by Vṛtra) through a long confinement.

english translation

atrAha॑ te hariva॒stA u॑ de॒vIravo॑bhirindra stavanta॒ svasA॑raH | yatsI॒manu॒ pra mu॒co ba॑dbadhA॒nA dI॒rghAmanu॒ prasi॑tiM syanda॒yadhyai॑ || atrAha te harivastA u devIravobhirindra stavanta svasAraH | yatsImanu pra muco badbadhAnA dIrghAmanu prasitiM syandayadhyai ||

hk transliteration by Sanscript

पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः । अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥ पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः । अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥

The exhilarating Soma juice has been expressed; now may the curren flow to you, and may the expiatory power of the illustrious utterer of praise be directed towards us, as the quick rider holds firmly the reins of the steed.

english translation

pi॒pI॒Le aM॒zurmadyo॒ na sindhu॒rA tvA॒ zamI॑ zazamA॒nasya॑ za॒ktiH | a॒sma॒drya॑kchuzucA॒nasya॑ yamyA A॒zurna ra॒zmiM tu॒vyoja॑saM॒ goH || pipILe aMzurmadyo na sindhurA tvA zamI zazamAnasya zaktiH | asmadryakchuzucAnasya yamyA Azurna razmiM tuvyojasaM goH ||

hk transliteration by Sanscript

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि । अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥ अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥

Enduring Indra, bestow upon us energies, excellent, superior, powerful; bring under subjection to us enemies deserving of death; demolish the weapon of the malevolent man.

english translation

a॒sme varSi॑SThA kRNuhi॒ jyeSThA॑ nR॒mNAni॑ sa॒trA sa॑hure॒ sahAM॑si | a॒smabhyaM॑ vR॒trA su॒hanA॑ni randhi ja॒hi vadha॑rva॒nuSo॒ martya॑sya || asme varSiSThA kRNuhi jyeSThA nRmNAni satrA sahure sahAMsi | asmabhyaM vRtrA suhanAni randhi jahi vadharvanuSo martyasya ||

hk transliteration by Sanscript

अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् । अ॒स्मभ्यं॒ विश्वा॑ इषण॒: पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥ अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान् । अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः ॥

Hear our praises, Indra, and bestow upon us many kinds of food; fulfil all our desires, and know yourself, Maghavan, to be to us the donor of cattle.

english translation

a॒smAka॒mitsu zR॑Nuhi॒ tvami॑ndrA॒smabhyaM॑ ci॒trA~ upa॑ mAhi॒ vAjA॑n | a॒smabhyaM॒ vizvA॑ iSaNa॒: puraM॑dhIra॒smAkaM॒ su ma॑ghavanbodhi go॒dAH || asmAkamitsu zRNuhi tvamindrAsmabhyaM citrA~ upa mAhi vAjAn | asmabhyaM vizvA iSaNaH puraMdhIrasmAkaM su maghavanbodhi godAH ||

hk transliteration by Sanscript