Rig Veda

Progress:28.0%

आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः । तस्मा॒ इदन्ध॑: सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥ आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥

sanskrit

May the truthful Maghavan the accepter of the spiritless Soma, come to us; may his horses hasten to us; to him we offer this sacrifice, the very potent beverage; may he grant the fulfilment of our desires.

english translation

A sa॒tyo yA॑tu ma॒ghavA~॑ RjI॒SI drava॑ntvasya॒ hara॑ya॒ upa॑ naH | tasmA॒ idandha॑: suSumA su॒dakSa॑mi॒hAbhi॑pi॒tvaM ka॑rate gRNA॒naH || A satyo yAtu maghavA~ RjISI dravantvasya haraya upa naH | tasmA idandhaH suSumA sudakSamihAbhipitvaM karate gRNAnaH ||

hk transliteration