Rig Veda

Progress:27.3%

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रम् ॥ बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम् ॥

sanskrit

When the prince, the son of Sahadeva, promised (to present) me with two horses, I withdrew not when called before him.

english translation

bodha॒dyanmA॒ hari॑bhyAM kumA॒raH sA॑hade॒vyaH | acchA॒ na hU॒ta uda॑ram || bodhadyanmA haribhyAM kumAraH sAhadevyaH | acchA na hUta udaram ||

hk transliteration