Rig Veda

Progress:3.4%

जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥

sanskrit

The undecaying Jātavedas, who in every birth is established (among men), is kindled by the Viśvāmitras; may we, (enjoying) his favour, ever be (held) in the auspicious good-will of that adorable (deity).

english translation

janma॑Jjanma॒nnihi॑to jA॒tave॑dA vi॒zvAmi॑trebhiridhyate॒ aja॑sraH | tasya॑ va॒yaM su॑ma॒tau ya॒jJiya॒syApi॑ bha॒dre sau॑mana॒se syA॑ma || janmaJjanmannihito jAtavedA vizvAmitrebhiridhyate ajasraH | tasya vayaM sumatau yajJiyasyApi bhadre saumanase syAma ||

hk transliteration by Sanscript