Rig Veda

Progress:15.4%

श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र । वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥ श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर । वसो पुरुस्पृहं रयिम् ॥

sanskrit

Youngest (of the gods), Agni descendant of Bhārata, granter of dwellings, bring (to us) excellent, splendid and enviable riches.

english translation

zreSThaM॑ yaviSTha bhAra॒tAgne॑ dyu॒manta॒mA bha॑ra | vaso॑ puru॒spRhaM॑ ra॒yim || zreSThaM yaviSTha bhAratAgne dyumantamA bhara | vaso puruspRhaM rayim ||

hk transliteration

मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥ मा नो अरातिरीशत देवस्य मर्त्यस्य च । पर्षि तस्या उत द्विषः ॥

sanskrit

Let no enemy prevail against us, whether of god or man; protect us from both such foes.

english translation

mA no॒ arA॑tirIzata de॒vasya॒ martya॑sya ca | parSi॒ tasyA॑ u॒ta dvi॒SaH || mA no arAtirIzata devasya martyasya ca | parSi tasyA uta dviSaH ||

hk transliteration

विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहेमहि॒ द्विष॑: ॥ विश्वा उत त्वया वयं धारा उदन्या इव । अति गाहेमहि द्विषः ॥

sanskrit

Let us, through your favour, overwhelm all our foes like torrents of water.

english translation

vizvA॑ u॒ta tvayA॑ va॒yaM dhArA॑ uda॒nyA॑ iva | ati॑ gAhemahi॒ dviSa॑: || vizvA uta tvayA vayaM dhArA udanyA iva | ati gAhemahi dviSaH ||

hk transliteration

शुचि॑: पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥ शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे । त्वं घृतेभिराहुतः ॥

sanskrit

Purifier, Agni, holy, adorable, you shine exceedingly when (you are) worshipped with (oblations of) butter.

english translation

zuci॑: pAvaka॒ vandyo'gne॑ bR॒hadvi ro॑case | tvaM ghR॒tebhi॒rAhu॑taH || zuciH pAvaka vandyo'gne bRhadvi rocase | tvaM ghRtebhirAhutaH ||

hk transliteration

त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभि॑: । अ॒ष्टाप॑दीभि॒राहु॑तः ॥ त्वं नो असि भारताग्ने वशाभिरुक्षभिः । अष्टापदीभिराहुतः ॥

sanskrit

Agni, descendantof Bharatā, you are entirely ours, when sacrificed to with pregnant kine, with barren cows, or bulls.

english translation

tvaM no॑ asi bhAra॒tAgne॑ va॒zAbhi॑ru॒kSabhi॑: | a॒STApa॑dIbhi॒rAhu॑taH || tvaM no asi bhAratAgne vazAbhirukSabhiH | aSTApadIbhirAhutaH ||

hk transliteration