Rig Veda

Progress:97.4%

अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥ अम्बितमे नदीतमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥

sanskrit

Sarasvatī, best of mothers, best of rivers, best of goddesses, we are, as it were, of no repute; grant us, mother, distinction.

english translation

ambi॑tame॒ nadI॑tame॒ devi॑tame॒ sara॑svati | a॒pra॒za॒stA i॑va smasi॒ praza॑stimamba naskRdhi || ambitame nadItame devitame sarasvati | aprazastA iva smasi prazastimamba naskRdhi ||

hk transliteration

त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् । शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥ त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥

sanskrit

In you, Sarasvatī, who are divine, all existences are collected; rejoice, goddess, among the Śunahotras, grant us, goddess, progeny.

english translation

tve vizvA॑ sarasvati zri॒tAyUM॑Si de॒vyAm | zu॒naho॑treSu matsva pra॒jAM de॑vi didiDDhi naH || tve vizvA sarasvati zritAyUMSi devyAm | zunahotreSu matsva prajAM devi didiDDhi naH ||

hk transliteration

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥

sanskrit

Sarasvatī, abounding in food, abounding in water, be propitiated by these oblations, which the Gṛtsamadas offer as acceptable to you, and precious of the gods.

english translation

i॒mA brahma॑ sarasvati ju॒Sasva॑ vAjinIvati | yA te॒ manma॑ gRtsama॒dA R॑tAvari pri॒yA de॒veSu॒ juhva॑ti || imA brahma sarasvati juSasva vAjinIvati | yA te manma gRtsamadA RtAvari priyA deveSu juhvati ||

hk transliteration

प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे । अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥ प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे । अग्निं च हव्यवाहनम् ॥

sanskrit

May the two, (Heaven and Earth), who confer good fortune upon the sacrifice, proceed (to the altar); for verily, we implore you both (to com), as well as Agni the bearer of oblations.

english translation

pretAM॑ ya॒jJasya॑ za॒mbhuvA॑ yu॒vAmidA vR॑NImahe | a॒gniM ca॑ havya॒vAha॑nam || pretAM yajJasya zambhuvA yuvAmidA vRNImahe | agniM ca havyavAhanam ||

hk transliteration

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् । य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥ द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥

sanskrit

Heaven and Earth, bear to the gods today our heaven aspiring sacrifice, the means of obtaining svarga.

english translation

dyAvA॑ naH pRthi॒vI i॒maM si॒dhrama॒dya di॑vi॒spRza॑m | ya॒jJaM de॒veSu॑ yacchatAm || dyAvA naH pRthivI imaM sidhramadya divispRzam | yajJaM deveSu yacchatAm ||

hk transliteration