Rig Veda

Progress:10.3%

अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षो॑: । वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥ अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः । वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥

sanskrit

The cherishing of Agni is as agreeable as (the cherishing) of one's self; (plural asant) is his appearance, when spreading abroad, and consuming (the fuel); he brandishes his flame among the bushes, as a chariot-horse lashes with his tail.

english translation

a॒sya ra॒NvA svasye॑va pu॒STiH saMdR॑STirasya hiyA॒nasya॒ dakSo॑: | vi yo bhari॑bhra॒doSa॑dhISu ji॒hvAmatyo॒ na rathyo॑ dodhavIti॒ vArA॑n || asya raNvA svasyeva puSTiH saMdRSTirasya hiyAnasya dakSoH | vi yo bharibhradoSadhISu jihvAmatyo na rathyo dodhavIti vArAn ||

hk transliteration