Rig Veda

Progress:9.8%

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्व॑: ॥ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः । एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥

sanskrit

The Bhṛgus, worshipping Agni, have twice made him manifest; (once) in the abode of the waters, and (once) among the sons of men; may that Agni, the sovereign of the gods, mounted on a rapid courser, ever overcome all (our foes).

english translation

i॒maM vi॒dhanto॑ a॒pAM sa॒dhasthe॑ dvi॒tAda॑dhu॒rbhRga॑vo vi॒kSvA॒3॒॑yoH | e॒Sa vizvA॑nya॒bhya॑stu॒ bhUmA॑ de॒vAnA॑ma॒gnira॑ra॒tirjI॒rAzva॑: || imaM vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH | eSa vizvAnyabhyastu bhUmA devAnAmagniraratirjIrAzvaH ||

hk transliteration