Rig Veda

Progress:89.0%

नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः । ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥ नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः । ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥

sanskrit

The engendered domestic radiance of Agni spreads through various dwellings, and presides over all (sorts of sacrificial) food; the mother, (Dawn), has assigned to her son, (Agni), the best portion (at sacrifices), which is the manifestation of him imparted by Savitā.

english translation

nAnaukAM॑si॒ duryo॒ vizva॒mAyu॒rvi ti॑SThate prabha॒vaH zoko॑ a॒gneH | jyeSThaM॑ mA॒tA sU॒nave॑ bhA॒gamAdhA॒danva॑sya॒ keta॑miSi॒taM sa॑vi॒trA || nAnaukAMsi duryo vizvamAyurvi tiSThate prabhavaH zoko agneH | jyeSThaM mAtA sUnave bhAgamAdhAdanvasya ketamiSitaM savitrA ||

hk transliteration