Rig Veda

Progress:65.3%

प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति । न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥ प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति । न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥

sanskrit

The Āditya, the upholder, has created all this water; the rivers flow by the power of Varuṇa; they never weary, they never stop; they have descended with swiftness, like birds upon the circumambient (earth).

english translation

pra sI॑mAdi॒tyo a॑sRjadvidha॒rtA~ R॒taM sindha॑vo॒ varu॑Nasya yanti | na zrA॑myanti॒ na vi mu॑cantye॒te vayo॒ na pa॑ptU raghu॒yA pari॑jman || pra sImAdityo asRjadvidhartA~ RtaM sindhavo varuNasya yanti | na zrAmyanti na vi mucantyete vayo na paptU raghuyA parijman ||

hk transliteration