Rig Veda

Progress:64.6%

इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना । अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरे॑: ॥ इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना । अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥

sanskrit

(The worshipper repeats) this praise of the sage; the self-radiant Āditya; may he preside over all beings by his power; I beg for fame of the sovereign Varuṇa, a deity who, when much plural ased (is propitious) to hsi adorer.

english translation

i॒daM ka॒verA॑di॒tyasya॑ sva॒rAjo॒ vizvA॑ni॒ sAntya॒bhya॑stu ma॒hnA | ati॒ yo ma॒ndro ya॒jathA॑ya de॒vaH su॑kI॒rtiM bhi॑kSe॒ varu॑Nasya॒ bhUre॑: || idaM kaverAdityasya svarAjo vizvAni sAntyabhyastu mahnA | ati yo mandro yajathAya devaH sukIrtiM bhikSe varuNasya bhUreH ||

hk transliteration