Rig Veda

Progress:54.1%

विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्न॑:साम्नः क॒विः । स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥ विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः । स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥

sanskrit

Tvaṣṭā engendered you (chief) amongst all beings, (whence) you are the reciter of many a holy hymn: Brahmaṇaspati acknowledges a debt to the performer of a sacred rite; he is the acquitter (of the debt), and the destoyer of the oppressor.

english translation

vizve॑bhyo॒ hi tvA॒ bhuva॑nebhya॒spari॒ tvaSTAja॑na॒tsAmna॑:sAmnaH ka॒viH | sa R॑Na॒cidR॑Na॒yA brahma॑Na॒spati॑rdru॒ho ha॒ntA ma॒ha R॒tasya॑ dha॒rtari॑ || vizvebhyo hi tvA bhuvanebhyaspari tvaSTAjanatsAmnaHsAmnaH kaviH | sa RNacidRNayA brahmaNaspatirdruho hantA maha Rtasya dhartari ||

hk transliteration